man mast fakīrī dhārī hai...

मन मस्त फ़कीरी धारी है
अब एक ही धुन जय जय भारत ॥
हम धन्य है इस जगजननी की
सेवा का अवसर है पाया
इसकी माटी वायु जल से
दुर्लभ जीवन है विकसाया
यह पुष्प इसी के चरणोमे
माँ प्राणो से भी प्यारी है ॥
सुन्दर सपने नव आकर्षण
सब तोड चले मुख मोड चले
वैभव महलों का क्या करना
सोते सुख से आकाश तले
साधन की ओर ना ताकेंगे
काँटों की राह हमारी है ॥
ऋषियों मुनियों संतो का तप
अनमोल हमारी थाती है
बलदानी वीरो की गाथा
अपने रग रग लहराती है
गौरवमय नव इतीहास रचे
अब अपनी ही तो बारी है ॥
English Transliteration:
man mast fakīrī dhārī hai
aba ek hī dhun jaya jaya bhārat ||
ham dhanya hai is jagajananī kī
sevā kā avasar hai pāyā
isakī māṭī vāyu jala se
durlabh jīvan hai vikasāyā
yah puṣpa isī ke caraṇome
mā prāṇo se bhī pyārī hai ||
sundara sapane nava ākarṣaṇa
saba toḍa cale mukha moḍa cale
vaibhava mahaloṁ kā kyā karanā
sote sukha se ākāśa tale
sādhana kī ora nā tākeṁge
kāṭoṁ kī rāha hamārī hai ||
ṛṣiyoṁ muniyoṁ saṁto kā tapa
anamola hamārī thātī hai
baladānī vīro kī gāthā
apane raga raga laharātī hai
gauravamaya nava itīhāsa race
aba apanī hī to bārī hai ||
Category: 0 comments

Vande mataram

वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरंम् ...


शुभ्र ज्योत्सनाम् पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
सुखदां वरदां मातरम् ॥


सप्त कोटि कण्ठ कलकल निनाद कराले
द्विसप्त कोटि भुजैर्ध्रत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारिणीम् नमामि तारिणीम्
रिपुदलवारिणीम् मातरम् ॥


तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥


त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ॥


श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् ॥

English Transliteration:
vande maataram, vande maataram..
sujalaam sufalaam malayaj sheetalaam
sasyashyaamalaam maataram ... vande..


shubhrajyotsna pulakit yaaminiim
phulla kusumita drumadal shobhiniim
suhaasinim sumadhura bhaashhinim
sukhadaam varadaam maataram.. vande maataram


sapta koti kantha kalakala ninaada karaale
nisapta koti bhujaidhruta kharakarvaale
sapta koti kantha kalakala ninaada karaale
nisapta koti bhujaidhruta kharakarvaale
ka bola ka noma eith bole
bahubal dhaariniin namaami taariniim
ripudalavaariniin maataram
vande maataram ...


tumi vidyaa tumi dharma, tumi hridi tumi marma
tvan hi praanaah shariire
baahute tumi maa shakti,
hridaye tumi maa bhakti,
tomaarai pratimaa gadi mandire mandire
vande maataram..


tvan hi durgaa dashapraharanadhaarinii
kamalaa kamaladala vihaarinii
vaanii vidyaadaayinii, namaami tvaam
namaami kamalaan amalaan atulaam
sujalaan sufalaan maataram
vande maataram..


shyaamalaan saralaan susmitaan bhuushhitaam
dharaniin bharaniin maataram
vande maataram....

Meaning:
Mother, I salute thee!
Rich with thy hurrying streams,
bright with orchard gleams,
Cool with thy winds of delight,
Green fields waving Mother of might,
Mother free.

Glory of moonlight dreams,
Over thy branches and lordly streams,
Clad in thy blossoming trees,
Mother, giver of ease
Laughing low and sweet!
Mother I kiss thy feet,
Speaker sweet and low!
Mother, to thee I bow.

Who hath said thou art weak in thy lands
When swords flash out in seventy million hands
And seventy million voices roar
Thy dreadful name from shore to shore?
With many strengths who art mighty and stored,
To thee I call Mother and Lord!
Thou who saves, arise and save!
To her I cry who ever her foe drove
Back from plain and sea
And shook herself free.

Thou art wisdom, thou art law,
Thou art heart, our soul, our breath
Though art love divine, the awe
In our hearts that conquers death.
Thine the strength that nerves the arm,
Thine the beauty, thine the charm.
Every image made divine
In our temples is but thine.

Thou art Durga, Lady and Queen,
With her hands that strike and her
swords of sheen,
Thou art Lakshmi lotus-throned,
And the Muse a hundred-toned,
Pure and perfect without peer,
Mother lend thine ear,
Rich with thy hurrying streams,
Bright with thy orchard gleems,
Dark of hue O candid-fair

In thy soul, with jewelled hair
And thy glorious smile divine,
Loveliest of all earthly lands,
Showering wealth from well-stored hands!
Mother, mother mine!
Mother sweet, I bow to thee,
Mother great and free!
Category: 0 comments

Ekaathmatha mantra

यं वैदिका मन्त्रदृशः पुराणाः
इन्द्रं यमं मातरिश्वा नमाहुः।
वेदान्तिनो निर्वचनीयमेकम् 
यं ब्रह्म शब्देन विनिर्दिशन्ति॥ 

शैवायमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरिति स्तुवन्ति।
बुद्धस्तथार्हन् इति बौद्ध जैनाः 
सत् श्री अकालेति च सिख्ख सन्तः॥ 

शास्तेति केचित् कतिचित् कुमारः 
स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थन्यन्ते जगदीशितारम्
स एक एव प्रभुरद्वितीयः॥ 

yam vaidikaah manthradrishah puraanaah
indram yamam maathariswaanamaahuh
vedaanthinonirvachaneeyamethath
yam brahmashabdena vinirdishanti.

shaivaayameesham shiva ithyavochan
yam vaishnavaah vishnurithi sthuvanthi
budhdhastathaarhannithi boudhdhajainaah
satsreeakaaleti cha sikhasanthah

shaasthethi kechith kathichit kumaaraah
swaameethi maathethi pithethi bhakthya
yam praarthayanthe jagadeeshithaaram
sa eka eva prabhuradviteeyah

English Transliteration:
yaṁ vaidikā mantradṛśaḥ purāṇāḥ indraṁ yamaṁ mātariśvā namāhuḥ |
edāntino nirvacanīyamekam yaṁ brahma śabdena vinirdiśanti ||
śaivāyamīśaṁ śiva ityavocan yaṁ vaiṣṇavā viṣṇuriti stuvanti |
buddhastathārhan iti bauddha jaināḥ sat śrī akāleti ca sikhkha santaḥ ||
śāsteti kecit katicit kumāraḥ svāmīti māteti piteti bhaktyā |
yaṁ prārthanyante jagadīśitāram sa eka eva prabhuradvitīyaḥ ||
Meaning:
Whom (Yam) the Vaidika Mantradrashah (those who have understood the Vedas and to whom the mantras were revealed), the Puranas (stories and history of ancient times) and other sacred scrip­tures call: Indram (Indra, the God of Gods), Yamam (Yama, the eternal timeless God) and Mātariśvā (present everywhere like air). Whom the Vedāntins (those who follow the philosophy of Vedānta), indicate by the word Brahma as the One (ekam) which cannot be described or explained (Nirvachaniya).
Whom the Śaivas call (Avochan) the Omnipotent (Yamisham) Śiva and Vaishnavas praise (stuvanti) as Vishnu, the Buddhists and Jains (Baudhajainaha) respectively call as Buddha and Arhant (without any end), whom the Sikh sages (Sikh-santaha) call Sat Śrī Akāl (the timeless Truth).
Some (kecit) call Whom as Śāstā, others (katicit) Kumāra, some call It Swāmī (Lord of the Universe and protector of all), some Mātā (divine mother) or Pitā (father). To whom they offer prayers, It (Sa) is the same and the only One (Eka Eva), without a second (advitiyah).
Category: 0 comments

Jayostu the

Jayostu te jayostu te
Sree mahanmangale Sivaaspade Shubhade....
Swathanthrathe Bhagavati twaamaham
Yashoyuthaam Vande....(2)

Rashtraa chee chaithanya moorthathu neethi sampadaanchee
Swathanthrathe bhagavatee shreemathi raanjni thu thyaanchee
Parbas theja nabhat thoonchee akaashee hoshee...
Swathanthrathe bhagavatee
Swathanthrathe bhagavatee chaandnee cham cham lakh lakhshee (vande twaamaham...)

Gaalaa varcha kusumee kim va kusumaan chaakaalee
Swathanthrathe bhagavatee thoonch ji vilasit selalee....
thoo sooryanche thej udhadije gaambheeryahi thoonchee
Swathanthrathe bhagavatee
Swathanthrathe bhagavatee anyatha grahan nasht thejee (vande...)

Moksha mukti hee thuchee tho roope thulaacha vedaantee...
Swathanthrathe bhagavatee yogijan parabrahm vadathee...
Jai jai uththama udaatha unnatha mahan madhura the the ...
Swathanthrathe bhagavatee
Swathanthrathe bhagavatee sarv thava sahakaaree hothee..(vande..)


He Adhama raktha ranchithe sujanapoojithe...
Shree Swathanthrathe...
thujh saatdi maran the janana..
thujh veer janan the maran...
thujh sakala charachara sarana charaachara sarana...
Sree swathanthrathe.... (Jayostu te...)


जयोऽस्तु ते

जयोऽस्तु ते! जयोऽस्तु ते!
श्री महन्मंगले शिवास्पदे शुभदे
स्वतंत्रते भगवती त्वामहम् यशोयुतां वंदे!

राष्ट्राचें चैतन्य मूर्त तूं नीती संपदांची
स्वतन्त्रते भगवती श्रीमती राज्ञी तूं त्यांची
परवशतेच्या नभांत तूंचि आकाशीं होशी
स्वतन्त्रते भगवती चांदणी चमचम-लखलखशी

गालावरच्या कुसुमीं किंवा कुसुमांच्या गालीं
स्वतन्त्रते भगवती तूंच जी विलसतसे लाली
तुं सूर्याचें तेज उदधिचें गांभीर्यहिं तूंचि
स्वतन्त्रते भगवती अन्यथा ग्रहणनष्टतेची

मोक्ष-मुक्ति हीं तुझींच रूपें तुलाच वेदांतीं
स्वतन्त्रते भगवती योगिजन परब्रह्म वदती
जें जें उत्तम उदात्त उन्नत महन्मधुर तें तें
स्वतन्त्रते भगवती सर्व तव सहकारी होती

हे अधमरक्तरञ्जिते सुजनपूजिते श्री स्वतन्त्रते
तुजसाठि मरण तें जनन
तुजवीण जनन तें मरण
तुज सकल-चराचर-शरण चराचर-शरण

-विनायक दामोदर सावरकर

Category: 0 comments

Rashtriya Swayamsevak Sangh (RSS)-Prarthana

।। प्रार्थना ।।
नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।।१।।

प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बध्दा कटीयं
शुभामाशिषं देहि तत्पूर्तये ।
अजय्यां च विश्वस्य देहीश शक्तिं
सुशीलं जगद्येन नम्रं भवेत्
श्रुतं चैव यत्कण्टकाकीर्ण मार्गं
स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।

समुत्कर्षनिःश्रेयस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्रानिशम् ।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् ।
परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम् ।।३।।
भारत माता की जय ।।

Telugu:
నమస్తే సదా వత్సలే మాతృభూమే
త్వయా హిన్దుభూమే సుఖం వర్ధితోహమ్
మహామఙ్గలే పుణ్యభూమే త్వదర్థే
పతత్వేష కాయో నమస్తే నమస్తే

ప్రభో శక్తిమన్‌ హిన్దురాష్ట్రాఙ్గభూతా
ఇమే సాదరం త్వాం నమామో వయమ్
త్వదీయాయ కార్యాయ బధ్దా కటీయం
శుభామాశిషం దేహి తత్పూర్తయే
అజయ్యాం చ విశ్వస్య దేహీశ శక్తిం
సుశీలం జగద్యేన నమ్రం భవేత్
శ్రుతం చైవ యత్కణ్టకాకీర్ణ మార్గం
స్వయం స్వీకృతం నః సుగం కారయేత్

సముత్కర్షనిఃశ్రేయస్యైకముగ్రం
పరం సాధనం నామ వీరవ్రతమ్
తదన్తః స్ఫురత్వక్షయా ధ్యేయనిష్ఠా
హృదన్తః ప్రజాగర్తు తీవ్రానిశమ్‌
విజేత్రీ చ నః సంహతా కార్యశక్తిర్
విధాయాస్య ధర్మస్య సంరక్షణమ్‌
పరం వైభవం నేతుమేతత్‌ స్వరాష్ట్రం
సమర్థా భవత్వాశిశా తే భృశమ్
భారత మాతా కీ జయ

Kannada:
ನಮಸ್ತೇ ಸದಾ ವತ್ಸಲೇ ಮಾತೃಭೂಮೇ
ತ್ವಯಾ ಹಿನ್ದುಭೂಮೇ ಸುಖಂ ವರ್ಧಿತೋಹಮ್
ಮಹಾಮಙ್ಗಲೇ ಪುಣ್ಯಭೂಮೇ ತ್ವದರ್ಥೇ
ಪತತ್ವೇಷ ಕಾಯೋ ನಮಸ್ತೇ ನಮಸ್ತೇ

ಪ್ರಭೋ ಶಕ್ತಿಮನ್‌ ಹಿನ್ದುರಾಷ್ಟ್ರಾಙ್ಗಭೂತಾ
ಇಮೇ ಸಾದರಂ ತ್ವಾಂ ನಮಾಮೋ ವಯಮ್
ತ್ವದೀಯಾಯ ಕಾರ್ಯಾಯ ಬಧ್ದಾ ಕಟೀಯಂ
ಶುಭಾಮಾಶಿಷಂ ದೇಹಿ ತತ್ಪೂರ್ತಯೇ
ಅಜಯ್ಯಾಂ ಚ ವಿಶ್ವಸ್ಯ ದೇಹೀಶ ಶಕ್ತಿಂ
ಸುಶೀಲಂ ಜಗದ್ಯೇನ ನಮ್ರಂ ಭವೇತ್
ಶ್ರುತಂ ಚೈವ ಯತ್ಕಣ್ಟಕಾಕೀರ್ಣ ಮಾರ್ಗಂ
ಸ್ವಯಂ ಸ್ವೀಕೃತಂ ನಃ ಸುಗಂ ಕಾರಯೇತ್

ಸಮುತ್ಕರ್ಷನಿಃಶ್ರೇಯಸ್ಯೈಕಮುಗ್ರಂ
ಪರಂ ಸಾಧನಂ ನಾಮ ವೀರವ್ರತಮ್
ತದನ್ತಃ ಸ್ಫುರತ್ವಕ್ಷಯಾ ಧ್ಯೇಯನಿಷ್ಠಾ
ಹೃದನ್ತಃ ಪ್ರಜಾಗರ್ತು ತೀವ್ರಾನಿಶಮ್‌
ವಿಜೇತ್ರೀ ಚ ನಃ ಸಂಹತಾ ಕಾರ್ಯಶಕ್ತಿರ್
ವಿಧಾಯಾಸ್ಯ ಧರ್ಮಸ್ಯ ಸಂರಕ್ಷಣಮ್‌
ಪರಂ ವೈಭವಂ ನೇತುಮೇತತ್‌ ಸ್ವರಾಷ್ಟ್ರಂ
ಸಮರ್ಥಾ ಭವತ್ವಾಶಿಶಾ ತೇ ಭೃಶಮ್
ಭಾರತ ಮಾತಾ ಕೀ ಜಯ

Gujarati:
નમસ્તે સદા વત્સલે માતૃભૂમે
ત્વયા હિન્દુભૂમે સુખં વર્ધિતોહમ્
મહામઙ્ગલે પુણ્યભૂમે ત્વદર્થે
પતત્વેષ કાયો નમસ્તે નમસ્તે

પ્રભો શક્તિમન્‌ હિન્દુરાષ્ટ્રાઙ્ગભૂતા
ઇમે સાદરં ત્વાં નમામો વયમ્
ત્વદીયાય કાર્યાય બધ્દા કટીયં
શુભામાશિષં દેહિ તત્પૂર્તયે
અજય્યાં ચ વિશ્વસ્ય દેહીશ શક્તિં
સુશીલં જગદ્યેન નમ્રં ભવેત્
શ્રુતં ચૈવ યત્કણ્ટકાકીર્ણ માર્ગં
સ્વયં સ્વીકૃતં નઃ સુગં કારયેત્

સમુત્કર્ષનિઃશ્રેયસ્યૈકમુગ્રં
પરં સાધનં નામ વીરવ્રતમ્
તદન્તઃ સ્ફુરત્વક્ષયા ધ્યેયનિષ્ઠા
હૃદન્તઃ પ્રજાગર્તુ તીવ્રાનિશમ્‌
વિજેત્રી ચ નઃ સંહતા કાર્યશક્તિર્
વિધાયાસ્ય ધર્મસ્ય સંરક્ષણમ્‌
પરં વૈભવં નેતુમેતત્‌ સ્વરાષ્ટ્રં
સમર્થા ભવત્વાશિશા તે ભૃશમ્
ભારત માતા કી જય

Malayalam:
നമസ്തേ സദാ വത്സലേ മാതൃഭൂമേ
ത്വയാ ഹിന്ദുഭൂമേ സുഖം വര്ധിതോഹമ്
മഹാമങ്ഗലേ പുണ്യഭൂമേ ത്വദര്ഥേ
പതത്വേഷ കായോ നമസ്തേ നമസ്തേ

പ്രഭോ ശക്തിമന്‌ ഹിന്ദുരാഷ്ട്രാങ്ഗഭൂതാ
ഇമേ സാദരം ത്വാം നമാമോ വയമ്
ത്വദീയായ കാര്യായ ബധ്ദാ കടീയം
ശുഭാമാശിഷം ദേഹി തത്പൂര്തയേ
അജയ്യാം ച വിശ്വസ്യ ദേഹീശ ശക്തിം
സുശീലം ജഗദ്യേന നമ്രം ഭവേത്
ശ്രുതം ചൈവ യത്കണ്ടകാകീര്ണ മാര്ഗം
സ്വയം സ്വീകൃതം നഃ സുഗം കാരയേത്

സമുത്കര്ഷനിഃശ്രേയസ്യൈകമുഗ്രം
പരം സാധനം നാമ വീരവ്രതമ്
തദന്തഃ സ്ഫുരത്വക്ഷയാ ധ്യേയനിഷ്ഠാ
ഹൃദന്തഃ പ്രജാഗര്തു തീവ്രാനിശമ്‌
വിജേത്രീ ച നഃ സംഹതാ കാര്യശക്തിര്
വിധായാസ്യ ധര്മസ്യ സംരക്ഷണമ്‌
പരം വൈഭവം നേതുമേതത്‌ സ്വരാഷ്ട്രം
സമര്ഥാ ഭവത്വാശിശാ തേ ഭൃശമ്
ഭാരത മാതാ കീ ജയ

Tamil:
நமஸ்தே ஸ஦ா வத்ஸலே மாத௃஭ூமே
த்வயா ஹிந்஦ு஭ூமே ஸு஖ஂ வர்஧ிதோஹம்
மஹாமங்஗லே புண்ய஭ூமே த்வ஦ர்஥ே
பதத்வேஷ காயோ நமஸ்தே நமஸ்தே

ப்ர஭ோ ஶக்திமந்‌ ஹிந்஦ுராஷ்ட்ராங்஗஭ூதா
இமே ஸா஦ரஂ த்வாஂ நமாமோ வயம்
த்வ஦ீயாய கார்யாய ஬஧்஦ா கடீயஂ
ஶு஭ாமாஶிஷஂ ஦ேஹி தத்பூர்தயே
அஜய்யாஂ ச விஶ்வஸ்ய ஦ேஹீஶ ஶக்திஂ
ஸுஶீலஂ ஜ஗஦்யேந நம்ரஂ ஭வேத்
ஶ்ருதஂ சைவ யத்கண்டகாகீர்ண மார்஗ஂ
ஸ்வயஂ ஸ்வீக௃தஂ நஃ ஸு஗ஂ காரயேத்

ஸமுத்கர்ஷநிஃஶ்ரேயஸ்யைகமு஗்ரஂ
பரஂ ஸா஧நஂ நாம வீரவ்ரதம்
த஦ந்தஃ ஸ்஫ுரத்வக்ஷயா ஧்யேயநிஷ்஠ா
ஹ௃஦ந்தஃ ப்ரஜா஗ர்து தீவ்ராநிஶம்‌
விஜேத்ரீ ச நஃ ஸஂஹதா கார்யஶக்திர்
வி஧ாயாஸ்ய ஧ர்மஸ்ய ஸஂரக்ஷணம்‌
பரஂ வை஭வஂ நேதுமேதத்‌ ஸ்வராஷ்ட்ரஂ
ஸமர்஥ா ஭வத்வாஶிஶா தே ஭௃ஶம்
஭ாரத மாதா கீ ஜய

Gurmukhi:
ਨਮਸ੍ਤੇ ਸਦਾ ਵਤ੍ਸਲੇ ਮਾਤ੃ਭੂਮੇ
ਤ੍ਵਯਾ ਹਿਨ੍ਦੁਭੂਮੇ ਸੁਖਂ ਵਰ੍ਧਿਤੋਹਮ੍
ਮਹਾਮਙ੍ਗਲੇ ਪੁਣ੍ਯਭੂਮੇ ਤ੍ਵਦਰ੍ਥੇ
ਪਤਤ੍ਵੇ਷ ਕਾਯੋ ਨਮਸ੍ਤੇ ਨਮਸ੍ਤੇ

ਪ੍ਰਭੋ ਸ਼ਕ੍ਤਿਮਨ੍‌ ਹਿਨ੍ਦੁਰਾ਷੍ਟ੍ਰਾਙ੍ਗਭੂਤਾ
ਇਮੇ ਸਾਦਰਂ ਤ੍ਵਾਂ ਨਮਾਮੋ ਵਯਮ੍
ਤ੍ਵਦੀਯਾਯ ਕਾਰ੍ਯਾਯ ਬਧ੍ਦਾ ਕਟੀਯਂ
ਸ਼ੁਭਾਮਾਸ਼ਿ਷ਂ ਦੇਹਿ ਤਤ੍ਪੂਰ੍ਤਯੇ
ਅਜਯ੍ਯਾਂ ਚ ਵਿਸ਼੍ਵਸ੍ਯ ਦੇਹੀਸ਼ ਸ਼ਕ੍ਤਿਂ
ਸੁਸ਼ੀਲਂ ਜਗਦ੍ਯੇਨ ਨਮ੍ਰਂ ਭਵੇਤ੍
ਸ਼੍ਰੁਤਂ ਚੈਵ ਯਤ੍ਕਣ੍ਟਕਾਕੀਰ੍ਣ ਮਾਰ੍ਗਂ
ਸ੍ਵਯਂ ਸ੍ਵੀਕ੃ਤਂ ਨਃ ਸੁਗਂ ਕਾਰਯੇਤ੍

ਸਮੁਤ੍ਕਰ੍਷ਨਿਃਸ਼੍ਰੇਯਸ੍ਯੈਕਮੁਗ੍ਰਂ
ਪਰਂ ਸਾਧਨਂ ਨਾਮ ਵੀਰਵ੍ਰਤਮ੍
ਤਦਨ੍ਤਃ ਸ੍ਫੁਰਤ੍ਵਕ੍਷ਯਾ ਧ੍ਯੇਯਨਿ਷੍ਠਾ
ਹ੃ਦਨ੍ਤਃ ਪ੍ਰਜਾਗਰ੍ਤੁ ਤੀਵ੍ਰਾਨਿਸ਼ਮ੍‌
ਵਿਜੇਤ੍ਰੀ ਚ ਨਃ ਸਂਹਤਾ ਕਾਰ੍ਯਸ਼ਕ੍ਤਿਰ੍
ਵਿਧਾਯਾਸ੍ਯ ਧਰ੍ਮਸ੍ਯ ਸਂਰਕ੍਷ਣਮ੍‌
ਪਰਂ ਵੈਭਵਂ ਨੇਤੁਮੇਤਤ੍‌ ਸ੍ਵਰਾ਷੍ਟ੍ਰਂ
ਸਮਰ੍ਥਾ ਭਵਤ੍ਵਾਸ਼ਿਸ਼ਾ ਤੇ ਭ੃ਸ਼ਮ੍
ਭਾਰਤ ਮਾਤਾ ਕੀ ਜਯ

Bangla:
নমস্তে সদা ঵ত্সলে মাতৃভূমে
ত্঵যা হিন্দুভূমে সুখং ঵র্ধিতোহম্
মহামঙ্গলে পুণ্যভূমে ত্঵দর্থে
পতত্঵েষ কাযো নমস্তে নমস্তে

প্রভো শক্তিমন্‌ হিন্দুরাষ্ট্রাঙ্গভূতা
ইমে সাদরং ত্঵াং নমামো ঵যম্
ত্঵দীযায কার্যায বধ্দা কটীযং
শুভামাশিষং দেহি তত্পূর্তযে
অজয্যাং চ ঵িশ্঵স্য দেহীশ শক্তিং
সুশীলং জগদ্যেন নম্রং ভ঵েত্
শ্রুতং চৈ঵ যত্কণ্টকাকীর্ণ মার্গং
স্঵যং স্঵ীকৃতং নঃ সুগং কারযেত্

সমুত্কর্ষনিঃশ্রেযস্যৈকমুগ্রং
পরং সাধনং নাম ঵ীর঵্রতম্
তদন্তঃ স্ফুরত্঵ক্ষযা ধ্যেযনিষ্ঠা
হৃদন্তঃ প্রজাগর্তু তী঵্রানিশম্‌
঵িজেত্রী চ নঃ সংহতা কার্যশক্তির্
঵িধাযাস্য ধর্মস্য সংরক্ষণম্‌
পরং ঵ৈভ঵ং নেতুমেতত্‌ স্঵রাষ্ট্রং
সমর্থা ভ঵ত্঵াশিশা তে ভৃশম্
ভারত মাতা কী জয

English:
namaste sadā vatsale mātṛbhūme
tvayā hindubhūme sukhaṁ vardhitoham
mahāmaṅgale puṇyabhūme tvadarthe
patatveṣa kāyo namaste namaste ||

prabho śaktiman hindurāṣṭrāṅgabhūtā
ime sādaraṁ tvāṁ namāmo vayam
tvadīyāya kāryāya badhdā kaṭīyaṁ
śubhāmāśiṣaṁ dehi tatpūrtaye
ajayyāṁ ca viśvasya dehīśa śaktiṁ
suśīlaṁ jagadyena namraṁ bhavet
śrutaṁ caiva yatkaṇṭakākīrṇa mārgaṁ
svayaṁ svīkṛtaṁ naḥ sugaṁ kārayet ||

samutkarṣaniḥśreyasyaikamugraṁ
paraṁ sādhanaṁ nāma vīravratam
tadantaḥ sphuratvakṣayā dhyeyaniṣṭhā
hṛdantaḥ prajāgartu tīvrāniśam
vijetrī ca naḥ saṁhatā kāryaśaktir
vidhāyāsya dharmasya saṁrakṣaṇam
paraṁ vaibhavaṁ netumetat svarāṣṭraṁ
samarthā bhavatvāśiśā te bhṛśam ||
bhārata mātā kī jaya

Meaning Of The RSS Prarthana (Prayer) - In Shri Guruji's words

Forever I bow to thee, O Loving Motherland! O Motherland of us Hindus, Thou hast brought me up in happiness. May my life, O great and blessed Holy Land, be laid down in Thy Cause. I bow to Thee again and again.

We the children of the Hindu Nation bow to Thee in reverence, O Almighty God. We have girded up our loins to carry on Thy work. Give us Thy holy blessings for its fulfillment. O Lord! Grant us such might as no power on earth can ever challenge, such purity of character as would command the respect of the whole world and such knowledge as would make easy the thorny path that we have voluntarily chosen.

May we be inspired with the spirit of stern heroism, that is sole and ultimate means of attaining the highest spiritual bliss with the greatest temporal prosperity. May intense and everlasting devotion to our ideal ever enthuse our hearts. May our victorious organised power of action, by Thy Grace, be wholly capable of protecting our dharma and leading this nation of ours to the highest pinnacle of glory.
।। भारत माता की जय ।।

प्रार्थनेचा अर्थ

हे वत्सल मातृभूमे, मी तुला सदैव नमस्कार करतो. हे हिन्दुभूमे, तू माझे सुखाने पालनपोषण केलेले आहेस. हे महामंगलमयी पुण्यभूमे, तुझ्यासाठी माझा हा देह समर्पण होवो. मी तुला पुनःपुन्हा वंदन करतो.

हे सर्व शक्तिमान परमेश्वरा, हिंदुराष्ट्राचे आम्ही पुत्र तुला सादर प्रणाम करतो. तुझ्याच कार्यासाठी आम्ही कटिबध्द झालो आहोत. त्या कार्याच्या पूर्ततेसाठी आम्हाला तू शुभाशीर्वाद दे. हे प्रभू, आम्हाला अशी शक्ती दे की, जिला आव्हान देण्याचे धैर्य जगातील अन्य कुणा शक्तीला व्हावयाचे नाही. असे शुध्द चारित्र्य दे की, ज्या चारित्र्यामुळे संपूर्ण विश्व नतमस्तक होईल आणि असे ज्ञान दे की, ज्यामुळे आम्ही स्वतः होऊन पत्करलेला हा काट्याकुट्यांनी भरलेला मार्ग सुगम होईल.

उच्च असे आध्यात्मिक सुख आणि महानतम अशी ऐहिक समृध्दी प्राप्त करण्याचे एकमेव श्रेष्ठतम असे साधन असलेली उग्र अशी वीरव्रताची भावना आमच्यात सदैव उत्स्फूर्त होत राहो. तीव्र आणि अखंड अशी ध्येयनिष्ठा आमच्या अंतःकरणात सदैव जागती राहो. तुझ्या कृपेने आमची ही विजयशालिनी संघटीत कार्यशक्ती आमच्या धर्माचे संरक्षण करून या राष्ट्राला वैभवाच्या उच्चतम शिखरावर पोहोचविण्यास समर्थ होवो.

।। भारत माता की जय ।।

Category: 0 comments

ekaatmataa stotram

एकात्मता स्तोत्रम्‌
ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने
ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥

प्रकृतिः पंचभूतानि ग्रहलोकस्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम्‌॥२॥

रत्नाकराधौतपदां हिमालयकिरीटिनीम्‌
ब्रह्मराजर्षिरत्नाढ्याम् वन्दे भारतमातरम्‌ ॥३॥

महेंद्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४॥

गंगा सरस्वती सिंधु ब्रह्मपुत्राश्च गंदकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५॥

अयोध्या मथुरा माया काशी कांची अवंतिका
वैशाली द्वारका ध्येया पुरी तक्शशिला गया ॥६॥

प्रयागः पाटलीपुत्रं विजयानगरं महत्‌
इंद्रप्रस्थं सोमनाथस्तथामृतसरः प्रियम्‌॥७॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता षड्दर्शनानि च ॥८॥

जैनागमास्त्रिपिटकः गुरुग्रन्थः सतां गिरः
एष ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा॥९॥

अरुन्धत्यनसूय च सावित्री जानकी सती
द्रौपदी कन्नगे गार्गी मीरा दुर्गावती तथा ॥१०॥

लक्ष्मी अहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्य मातृ देवताः ॥११॥

श्री रामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कंडेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥

हनुमान्‌ जनको व्यासो वसिष्ठश्च शुको बलिः
दधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवः ॥१३॥

भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा
शिबिश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः ॥१४॥

बुद्ध जिनेन्द्र गोरक्शः पाणिनिश्च पतंजलिः
शंकरो मध्व निंबार्कौ श्री रामानुज वल्लभौ ॥१५॥

झूलेलालोथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥

देवलो रविदासश्च कबीरो गुरु नानकः
नरसी तुलसीदासो दशमेषो दृढव्रतः ॥१७॥

श्रीमच्छङ्करदेवश्च बंधू सायन माधवौ
ज्ञानेश्वरस्तुकाराम रामदासः पुरन्दरः ॥१८॥

बिरसा सहजानन्दो रमानन्दस्तथा महान्‌
वितरन्तु सदैवैते दैवीं षड्गुणसंपदम्‌ ॥१९॥

रविवर्मा भातखंडे भाग्यचन्द्रः स भोपतिः
कलावंतश्च विख्याताः स्मरणीया निरंतरम्‌ ॥२०॥

भरतर्षिः कालिदासः श्रीभोजो जनकस्तथा
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२१॥

अगस्त्यः कंबु कौन्डिण्यौ राजेन्द्रश्चोल वंशजः
अशोकः पुश्य मित्रश्च खारवेलः सुनीतिमान्‌ ॥२२॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेंद्रो बप्परावलः ॥२३॥

लाचिद्भास्कर वर्मा च यशोधर्मा च हूणजित्‌
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥

मुसुनूरिनायकौ तौ प्रतापः शिव भूपतिः
रणजितसिंह इत्येते वीरा विख्यात विक्रमाः ॥२५॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिर सुधीः ॥२६॥

नागार्जुन भरद्वाज आर्यभट्टो वसुर्बुधः
ध्येयो वेंकट रामश्च विज्ञा रामानुजायः ॥२७॥

रामकृष्णो दयानंदो रवींद्रो राममोहनः
रामतीर्थोऽरविंदश्च विवेकानंद उद्यशः ॥२८॥

दादाभाई गोपबंधुः टिळको गांधी रादृताः
रमणो मालवीयश्च श्री सुब्रमण्य भारती ॥२९॥

सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥

संघशक्ति प्रणेतारौ केशवो माधवस्तथा
स्मरणीय सदैवैते नवचैतन्यदायकाः ॥३१॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्तहृदयाः
अनिर्दिष्टाः वीराः अधिसमरमुद्ध्वस्तरि पवः
समाजोद्धर्तारः सुहितकर विज्ञान निपुणाः
नमस्तेभ्यो भूयात्सकल सुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥

इदमेकात्मता स्तोत्रं श्रद्धया यः सदा पठेत्‌
स राष्ट्रधर्म निष्ठावानखंडं भारतं स्मरेत्‌ ॥३३॥

भारतमाता की जय॥

Category: 0 comments

Hindu Raashtra Sanghatakam

Hindu Raashtra Sanghatakam Sujana Vandaneeyam
Keshavam Smaraami Sadaa Parama Poojaneeyam

Raashtramidam Hindoonaam Khalu Sanaatanam
Vighatanayaa Jaatam Chira Daasya Bhaajanam
Duhkha Dainya Peeditamiti Peedita Hridayam .... Keshavam

Bhagawa Dhwaja Eva Raashtra Gururayam Mahaan
Desho ‘Yam Khalu Devo Jagati Maheeyaan
Bodhayantamiti Tattvam Satata Smaraneeyam .... Keshavam

Veera Vratameva Param Dharma Nidaanam
Susheelameva Loke ‘Smin Parama Nidhaanam
Upadishantamiti Saaram Dhrudhamaacharaneeyam .... Keshavam

Netum Nija Raashtramidam Parama Vaibhavam
Nayata Vilayamantargata Sakala Bheda Bhaavam
Sangha Mantramiti Japantamekameshaneeyam .... Keshavam

Category: 0 comments

Chalo bhai chalo..

चलो भाई चलो शाखा मे चलो
थोडी देर अब तुम सब काम भुलो चलो
भाई चलो संग संग चलो
आज के दिन ज़रा हंसो और खेलो ॥

राम कृष्ण के वारिस हम
गर्व से कहते हिन्दु हम
भग्वा ध्वज है पुज्य परम
वन्दन उसे करो संग संग चलो ॥

जीजा का मातृत्व हमे
शौर्य लक्ष्मी का है तन मे
मौसी जी कि आन हमे
आगे बढो और संग संग चलो ॥

छोटे छोटे बच्चे हम
काम बडा करेंगे हम
धर्म की रक्षा करेंगे हम
कहेंगे वन्दे मातरम ॥

शाखा मे है REAL FUN
कबड्डि खो खो मे रम्ता मन
करो योगा भुलो गम
कदम मिलओ और संग संग चलो ॥

Category: 0 comments

Bhagavakkodiye

Bhagavakkodiye uyaruka ini nee
Pavanabharatha nabhassinkal
Pavanabharatha nabhassinkal

Kumari muthala kailasam vare
Navanavamakum aveshathal
Alakal veendum ulavakki nee
Uyaroo pavana bhagave nee

Nin Mathimohana darshanathale
Pulakam kollum mama hrdayathil
Poorvikaram rishivaryanmare
Kanmoo pavana bhagave njan

Bharathadevithan manam kakkan
Atarkalathil ataradeedum
Veeranakum ranaprathapane
Kanmoo pavana bhagave njan

Bharatha mahila mathrkayayi
Thyagathin balipeedhathinkal
Chithorin theejwalayileriyum
Padminiyeyum kanmoo njan

Veerabharatha punyabhoomithan
Parathanthryam neekkeedanay
Poradeedum veerasivaajiye
Kanmoo pavana bhagave njan

Swathanthryathim navamalarale
Mathrudevithan pavanapadam
Archanacheyyum Lakshmithan roopam
Kanmoo pavana bhagave njan

Atmavekkal priyatharamanen
Sanghamennora sandeshathe
Ashapoorvam arpicheedum
Keshavaneyum Kanmoo njan (bhagava ... )
Category: 0 comments

Chandan hai is

chandan hai is desh kee maaTee, tapo bhoomi har graam hai
har baalaa devee kee pratimaa, bacchaa bacchaa raam hai

har shareer mandir saa paavan, har maanav upkaari hai
jahaan siňha ban gaye khilaune, gaay jahaaň maa pyaari hai
jahaaň savera shankh bajaataa, loree gaatee shaam hai

jahaaň karma se bhaagya badaltaa shrama nishThaa kalyaaNee hai
tyaag aur tap kee gaathaayeň, gaatee kavi kee vaanee hai
gnyaan jahaaň kaa gangaa jal saa, nirmal hai aviraam hai

jis ke sainik samar-bhoomi me, gaayaa karate geetaa hai
jahaaň khet me hal ke neeche, khelaa karati seetaa hai
jeevan kaa aadarsh jahaaň par, parameshvar kaa dhaam hai



***** http://rsssonglyrics.blogspot.com/ ******>>>>
***** join in http://keralarss.ning.com/ ******>>>>



चंदन है इस देश की माटी तपोभूमि हर ग्राम है
हर बाला देवी की प्रतिमा बच्चा बच्चा राम है || ध्रु ||

हर शरीर मंदिर सा पावन हर मानव उपकारी है
जहॉं सिंह बन गये खिलौने गाय जहॉं मॉं प्यारी है
जहॉं सवेरा शंख बजाता लोरी गाती शाम है || 1 ||

जहॉं कर्म से भाग्य बदलता श्रम निष्ठा कल्याणी है
त्याग और तप की गाथाऍं गाती कवि की वाणी है
ज्ञान जहॉं का गंगाजल सा निर्मल है अविराम है || 2 ||

जिस के सैनिक समरभूमि मे गाया करते गीता है
जहॉं खेत मे हल के नीचे खेला करती सीता है
जीवन का आदर्श जहॉं पर परमेश्वर का धाम है || 3 ||


Meaning
The soil of this country (Bhaarat) is like ‘chandan’, each village a ‘land of penance’. Each girl is an image of a Devi while each boy is ‘Ram’.

Each body is like a sacred mandir, every person benevolent, where lions became toys (the story of the little prince Bharat, who out of curiosity dared to open the jaw of a lion to count the teeth) and a cow is worshipped as a beloved mother. Here, dawn blows the ‘shankh’ every morning and dusk sings lullaby every evening.

Where one’s fortune is shaped through one’s actions, dedication to work is one’s sacred duty. Where the poets sing the saga of sacrifice and penance. The knowledge and wisdom of this land is like the water of Ganga - pure and perennial.
Whose soldiers chant the holy Bhagavad Geeta in the battlefield. Where, in a field, Seeta was found playing under a plough. Where the goal of human life is nothing less than God-realisation.




***** http://rsssonglyrics.blogspot.com/ ******>>>>
***** join in http://keralarss.ning.com/ ******>>>>

Category: 0 comments

Pooja cheyyan...

Pooja cheyyan neramaay...
Poka naam Sreekovilil...(2)


Manavumilla niravumilla
kevalam vanapushpamee njan...(2)
Enkilum nin Kaalkalethan
Bhagyamarulan kaniyane...(2) (pooja....)


Jeevithathin thuchcha nimisham
Pazhkinavil poyitathe...
Vaadivaralum mumbilenne
Kaivarikkan kaniyane...(2)


Nin sirassil Suraganangal
ratnamakudam charthidumbol...
thrippadathil poomparagam vitharuvan...
Janmamamme saphalamakkan...
Pavane nee kaniyane...(2)

***** http://rsssonglyrics.blogspot.com/ ******>>>>
***** join in http://keralarss.ning.com/ ******>>>>

Category: 0 comments

Parama pavithra...

Parama pavithramathamee mannil Bharathaambaye poojikkan
punyavahinee sechanamelkum
poonkavanangalundivide...(2)

Ilayum ithalum poovum mottum iruthedutharpicheedaan...
Thalakumbittutharu poonkombukal thazhachuvalarunnundivide...
adimudi sevana vaasana vithari ammaykarpicheedaanay..
palaniramenkilumorotta manasaay
vidarnnidunnu mukulangal...(2)


Bhagat simhanum Jhansiyumivide prabhaathabheri muzhakkunnu...
Sreenarayananaravindanmaar ivide kovil thurakkunnu
Ramakrishnanum Ramadaasanum ivide nivedicheedunnu
Ivide vivekaananda swamikal
balihavyam thookeedunnu...(2)


Avarude sreepeedathil nithyam nirmalyam thozhuthunaranaay....
Ivide thaliridumorotta mottum vaadikkozhinju veezhilla...
Avarude dhanyaatmaava viraamam thazhukeedunnee araamam
Ivide varoo ee kattonnelkkoo
Ivide Bharathamunarunnu......(2)

***** http://rsssonglyrics.blogspot.com/ ******>>>>
***** join in http://keralarss.ning.com/ ******>>>>

Category: 1 comments

Vande Jananee

Vande Janani bharatha dharani sasya shamale devi
koti koti veerarin thaye jagathjanani nee velka .. [vande janani...]

Unnatha sundara himamaya parvatha
makuta virajitha visthritha phalam
hindu samudra tharanga sulalitha
sundara pada sarojam janani...
jagathjanani nee velka


ganga yamuna sindhu saraswathi
nadikal punya piyusha vahikal
kannan murali ganamuthirtha
madhura dwarka udayol janani...
jagajanani nee velka

Sankata harani mangala karani
papanivarini punyapradayini
rishimuni surajana poojitha dharani
shoka vinashini devi janani...
jagajanani nee velka

shakthi shalini durga neeye
vibhava palini lakshmi neeye
bhuddhi dayini vidya neeye
amaratha nalkitum thaye janani...
jagajanani nee velka


jeevithamambe nin poojaykay
maranam devi nin mahimaykay
ninnadi malarin poompodi onne
swargavum mokshavum thaye janani...
jagathjanani nee velka [Vande janani..]

***** http://rsssonglyrics.blogspot.com/ ******>>>>
***** join in http://keralarss.ning.com/ ******>>>>

Category: 0 comments